‘राजस्थान-संस्कृत-साहित्य-सम्मेलनम्’इत्यस्य प्रेरणादायीप्रयासः!

भारतस्य सर्वेष्वपि राज्येषु राजस्थानस्य स्वीयं विशिष्टंमहत्वं वर्तते | यथा वयं सर्वे जानीमः सौराष्ट्रम्, महाराष्ट्रम्, राजस्थानम् – प्रभृतिनामभिः एतेषां राज्यानां वैशिष्ट्यानि सहजतया अवगन्तुं शक्यते | वीराणां, शूराणां, धीराणां, साधूनां, महात्मनां,भक्तानां, कलाकाराणां, विदुषां कविवराणां चैषा धरासदाभावि-सन्ततेः कृते प्रेरणादायिनी स्थास्यति| 

अस्मिन्नेव क्रमे २०१९-वर्षे फरवरी-मासे ७-८-९-दिनेषु जयपुरे सम्पन्नं त्रिदिवसात्मकं ‘राष्ट्रिय-संस्कृत-सम्मलेनम्’सर्वेषां संस्कृतानुरागिणां संस्कृत-विद्या-समुपासकानां च कृते स्फूर्तिदायकमवर्तत | आशास्यते यत् सुख्यातस्यसंस्कृत-समाराधकस्य पंडित-मोतीलाल-जोशिवर्यस्य पुण्यस्मृतौ सर्वतोभावेन समर्पितेन तस्यात्मजेन डॉ.राजकुमार-जोशि-महोदयेन प्रवर्तितोsयं प्राथमिक-प्रयासः, राजस्थाने विगतेषु कतिपय-वर्षेषु सञ्जातानां मन्दगतिकाणां संस्कृत-कार्याणां कृते अवश्यमेवगतिं, सङ्गतिं प्रगतिञ्च प्रदास्यति| ऐषमः फरवरी-मासे ७-दिने प्रातः अस्यमहनीयोपक्रमस्य शुभारम्भार्थंवैदिक-यज्ञानुष्ठानेन सह त्रिदिवसात्मकस्य‘राष्ट्रिय-संस्कृत-सम्मलेनस्य’अन्तर्गतं‘राष्ट्रिय-संस्कृत-पत्रकार-सम्मेलनम्’आरब्धम्| 

देशस्य विभिन्न-भागेभ्यः सम्प्राप्ताः, ‘भारतीयसंस्कृत-पत्रकारसंघे’नचापि समामन्त्रिताः सुख्याताः वरिष्ठाः संस्कृत-पत्रकाराः च मञ्चोपरिविद्यमानाः आसन् |  एतेषु ‘भारतीय-संस्कृत-पत्रकारसंघस्य’संस्थापकः ‘शारदा’-सम्पादकः पण्डित-श्रीवसन्त-राव-गाड्गिलः, सुख्यातःसंस्कृत-कविः संघस्य प्रवर्तमानाध्यक्षः पद्मश्रीकःडॉ.रमाकान्तशुक्लः, ‘भारती’-सम्पादकः देवर्षि-कलानाथ-शास्त्री, ‘रसना’-सम्पादिका डॉ.श्यामला, ‘सुधर्मा’-इति दैनिक-पत्रस्य सह-सम्पादिका श्रीमती जयलक्ष्मी, द्वारिका-संस्कृत-अकादम्याः अध्यक्षः प्राचार्यः जयप्रकाश-नारायण-द्विवेदी, ‘सम्प्रति-वार्ताः’-इति ई-दैनिक-पत्रस्य सम्पादकः श्रीहरिकुमारः,  संस्कृतपत्रकारसंघस्य महासचिवः डॉ.बलदेवानन्द-सागरः, ‘लोकभाषा-प्रचार-समितेः’महासचिवःडॉ.सदानन्ददीक्षितः,‘वाक्’-इतिसाप्ताहिक-पत्रिकायाः संस्थापक-सम्पादकः डॉ.बुद्धदेवशर्मा, ‘संस्कृतभवितव्यम्’- इति संस्कृतसाप्ताहिकस्य प्रकाशकःडॉ.चन्द्रगुप्तवर्णेकरः, ‘संस्कृत-संवादः’-इति संस्कृत-पाक्षिकस्य प्रकाशक-प्रबन्धकःश्रीवेदशर्मा, ‘संस्कृत-वर्तमानपत्रम्’ इति दैनिकस्य डॉ.प्रफ़ुल्ल-पुरोहितः चान्यतमाः आसन् |  

   अस्मिन्नवसरे  ‘राजस्थान-संस्कृत-साहित्य-सम्मेलनस्य’ महासचिवःडॉ.राजकुमार-जोशी संस्कृत-पत्रकारिता-क्षेत्रे स्वीय-विशिष्ट-योगदानार्थं  ‘भारतीय-संस्कृत-पत्रकारसंघस्य’संस्थापकं, ‘शारदा’-सम्पादकं पण्डित-श्रीवसन्त-राव-गाड्गिलं,संस्कृतपत्रकारसंघस्य महासचिवंडॉ.बलदेवानन्द-सागरं च विशिष्ट-सम्माननेनसभाजितवान् | तथा च, आगामिनि सम्मेलने ‘रसना’-सम्पादिकां डॉ.श्यामलां,‘संस्कृतभवितव्यम्’- इतिसंस्कृतसाप्ताहिकस्यप्रकाशक-प्रबन्धकं डॉ.चन्द्रगुप्तवर्णेकरं चापि विशिष्ट-सम्माननेन पुरस्कर्तुं सभाजयितुं चोद्घोषितवान् |

अध्यक्षीयभाषणे, सुख्यातःसंस्कृत-कविः, भा.सं.प.संघस्य प्रवर्तमानाध्यक्षः पद्मश्रीकः डॉ.रमाकान्तशुक्लः उपस्थितान् सर्वान् संस्कृत-पत्रकारान् सभासदश्च साधुवादान् वितरन् अकथयत् यत् अस्य समग्रस्यआयोजनस्य निमित्तमात्रस्य अभिनायकस्यडॉ.राजकुमारजोशिवर्यस्य कर्मयोगस्य भूमिकाअभिनन्दनीयास्ति आचार्यःशुक्लः इदमपि न्यगादीत् यत् मम सम्पादकत्वे विगत-दशाब्द-चतुष्टयात् त्रैमासिक-पत्रिका‘अर्वाचीन-संस्कृतम्’इति अबाधगत्या प्रकाश्यते | | डॉ.शुक्लः एतदपि अकथयत् यत् संस्कृत-पत्रकारिता-क्षेत्रे सम्मलेनमिदं शुभङ्कर-शुभारम्भत्वेन वर्तते | यथासौविध्यं काले काले अन्य-राज्येष्वपि एयादृन्शि संस्कृत-सम्मेलनानि आयोजितानि स्युः | हिमाचलप्रदेशेन नातिचिरं संस्कृतं निज-द्वितीय-राजभाषारूपेण घोषितमिति कृत्वा राज्यसर्वकाराय साधुवादान् व्याहरन् असौ अवादीत् यत् प्रत्येकमपिराज्ये संस्कृतं द्वितीय-राजभाषात्वेन घोषणीया, तथा चान्ततोगत्वासंस्कृतं भारतस्य राष्ट्रभाषास्यादिति अस्मदीयं लक्ष्यमस्ति | लक्ष्यमिदं तदैव पूर्णतया अवाप्तुं शक्ष्यते यदा वयं सर्वेsपि संस्कृतानुरागिणः वैचारिक-मानसिक-स्तरेषु सम्भूय कार्याणि आचरेम | आशास्महे– ‘राजस्थान-संस्कृत-साहित्य-सम्मेलन’स्य बह्वायामि-सम्मेलनमिदम् अस्यां दिशायां प्रेरणादायकं सेत्स्यति |  जयतुभारतम्! जयतुसंस्कृतम्!! जयतुराजस्थानम्!!!
*****    *****    *****       *****                    
डॉ.बलदेवानन्द-सागरः
दूरभाषः -   ९८१०५६२२७७
अणुप्रैषः  -  baldevanand.sagar@gmail.com